Declension table of ?dūravāsinī

Deva

FeminineSingularDualPlural
Nominativedūravāsinī dūravāsinyau dūravāsinyaḥ
Vocativedūravāsini dūravāsinyau dūravāsinyaḥ
Accusativedūravāsinīm dūravāsinyau dūravāsinīḥ
Instrumentaldūravāsinyā dūravāsinībhyām dūravāsinībhiḥ
Dativedūravāsinyai dūravāsinībhyām dūravāsinībhyaḥ
Ablativedūravāsinyāḥ dūravāsinībhyām dūravāsinībhyaḥ
Genitivedūravāsinyāḥ dūravāsinyoḥ dūravāsinīnām
Locativedūravāsinyām dūravāsinyoḥ dūravāsinīṣu

Compound dūravāsini - dūravāsinī -

Adverb -dūravāsini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria