Declension table of ?dūravāsin

Deva

MasculineSingularDualPlural
Nominativedūravāsī dūravāsinau dūravāsinaḥ
Vocativedūravāsin dūravāsinau dūravāsinaḥ
Accusativedūravāsinam dūravāsinau dūravāsinaḥ
Instrumentaldūravāsinā dūravāsibhyām dūravāsibhiḥ
Dativedūravāsine dūravāsibhyām dūravāsibhyaḥ
Ablativedūravāsinaḥ dūravāsibhyām dūravāsibhyaḥ
Genitivedūravāsinaḥ dūravāsinoḥ dūravāsinām
Locativedūravāsini dūravāsinoḥ dūravāsiṣu

Compound dūravāsi -

Adverb -dūravāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria