Declension table of ?dūratā

Deva

FeminineSingularDualPlural
Nominativedūratā dūrate dūratāḥ
Vocativedūrate dūrate dūratāḥ
Accusativedūratām dūrate dūratāḥ
Instrumentaldūratayā dūratābhyām dūratābhiḥ
Dativedūratāyai dūratābhyām dūratābhyaḥ
Ablativedūratāyāḥ dūratābhyām dūratābhyaḥ
Genitivedūratāyāḥ dūratayoḥ dūratānām
Locativedūratāyām dūratayoḥ dūratāsu

Adverb -dūratam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria