Declension table of ?dūrasthita

Deva

NeuterSingularDualPlural
Nominativedūrasthitam dūrasthite dūrasthitāni
Vocativedūrasthita dūrasthite dūrasthitāni
Accusativedūrasthitam dūrasthite dūrasthitāni
Instrumentaldūrasthitena dūrasthitābhyām dūrasthitaiḥ
Dativedūrasthitāya dūrasthitābhyām dūrasthitebhyaḥ
Ablativedūrasthitāt dūrasthitābhyām dūrasthitebhyaḥ
Genitivedūrasthitasya dūrasthitayoḥ dūrasthitānām
Locativedūrasthite dūrasthitayoḥ dūrasthiteṣu

Compound dūrasthita -

Adverb -dūrasthitam -dūrasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria