Declension table of ?dūrasthatva

Deva

NeuterSingularDualPlural
Nominativedūrasthatvam dūrasthatve dūrasthatvāni
Vocativedūrasthatva dūrasthatve dūrasthatvāni
Accusativedūrasthatvam dūrasthatve dūrasthatvāni
Instrumentaldūrasthatvena dūrasthatvābhyām dūrasthatvaiḥ
Dativedūrasthatvāya dūrasthatvābhyām dūrasthatvebhyaḥ
Ablativedūrasthatvāt dūrasthatvābhyām dūrasthatvebhyaḥ
Genitivedūrasthatvasya dūrasthatvayoḥ dūrasthatvānām
Locativedūrasthatve dūrasthatvayoḥ dūrasthatveṣu

Compound dūrasthatva -

Adverb -dūrasthatvam -dūrasthatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria