Declension table of ?dūrasthāyinī

Deva

FeminineSingularDualPlural
Nominativedūrasthāyinī dūrasthāyinyau dūrasthāyinyaḥ
Vocativedūrasthāyini dūrasthāyinyau dūrasthāyinyaḥ
Accusativedūrasthāyinīm dūrasthāyinyau dūrasthāyinīḥ
Instrumentaldūrasthāyinyā dūrasthāyinībhyām dūrasthāyinībhiḥ
Dativedūrasthāyinyai dūrasthāyinībhyām dūrasthāyinībhyaḥ
Ablativedūrasthāyinyāḥ dūrasthāyinībhyām dūrasthāyinībhyaḥ
Genitivedūrasthāyinyāḥ dūrasthāyinyoḥ dūrasthāyinīnām
Locativedūrasthāyinyām dūrasthāyinyoḥ dūrasthāyinīṣu

Compound dūrasthāyini - dūrasthāyinī -

Adverb -dūrasthāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria