Declension table of ?dūrastha

Deva

NeuterSingularDualPlural
Nominativedūrastham dūrasthe dūrasthāni
Vocativedūrastha dūrasthe dūrasthāni
Accusativedūrastham dūrasthe dūrasthāni
Instrumentaldūrasthena dūrasthābhyām dūrasthaiḥ
Dativedūrasthāya dūrasthābhyām dūrasthebhyaḥ
Ablativedūrasthāt dūrasthābhyām dūrasthebhyaḥ
Genitivedūrasthasya dūrasthayoḥ dūrasthānām
Locativedūrasthe dūrasthayoḥ dūrastheṣu

Compound dūrastha -

Adverb -dūrastham -dūrasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria