Declension table of ?dūrastha

Deva

MasculineSingularDualPlural
Nominativedūrasthaḥ dūrasthau dūrasthāḥ
Vocativedūrastha dūrasthau dūrasthāḥ
Accusativedūrastham dūrasthau dūrasthān
Instrumentaldūrasthena dūrasthābhyām dūrasthaiḥ dūrasthebhiḥ
Dativedūrasthāya dūrasthābhyām dūrasthebhyaḥ
Ablativedūrasthāt dūrasthābhyām dūrasthebhyaḥ
Genitivedūrasthasya dūrasthayoḥ dūrasthānām
Locativedūrasthe dūrasthayoḥ dūrastheṣu

Compound dūrastha -

Adverb -dūrastham -dūrasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria