Declension table of ?dūrasaṃsthā

Deva

FeminineSingularDualPlural
Nominativedūrasaṃsthā dūrasaṃsthe dūrasaṃsthāḥ
Vocativedūrasaṃsthe dūrasaṃsthe dūrasaṃsthāḥ
Accusativedūrasaṃsthām dūrasaṃsthe dūrasaṃsthāḥ
Instrumentaldūrasaṃsthayā dūrasaṃsthābhyām dūrasaṃsthābhiḥ
Dativedūrasaṃsthāyai dūrasaṃsthābhyām dūrasaṃsthābhyaḥ
Ablativedūrasaṃsthāyāḥ dūrasaṃsthābhyām dūrasaṃsthābhyaḥ
Genitivedūrasaṃsthāyāḥ dūrasaṃsthayoḥ dūrasaṃsthānām
Locativedūrasaṃsthāyām dūrasaṃsthayoḥ dūrasaṃsthāsu

Adverb -dūrasaṃstham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria