Declension table of ?dūrasaṃstha

Deva

NeuterSingularDualPlural
Nominativedūrasaṃstham dūrasaṃsthe dūrasaṃsthāni
Vocativedūrasaṃstha dūrasaṃsthe dūrasaṃsthāni
Accusativedūrasaṃstham dūrasaṃsthe dūrasaṃsthāni
Instrumentaldūrasaṃsthena dūrasaṃsthābhyām dūrasaṃsthaiḥ
Dativedūrasaṃsthāya dūrasaṃsthābhyām dūrasaṃsthebhyaḥ
Ablativedūrasaṃsthāt dūrasaṃsthābhyām dūrasaṃsthebhyaḥ
Genitivedūrasaṃsthasya dūrasaṃsthayoḥ dūrasaṃsthānām
Locativedūrasaṃsthe dūrasaṃsthayoḥ dūrasaṃstheṣu

Compound dūrasaṃstha -

Adverb -dūrasaṃstham -dūrasaṃsthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria