Declension table of ?dūrasaṃstha

Deva

MasculineSingularDualPlural
Nominativedūrasaṃsthaḥ dūrasaṃsthau dūrasaṃsthāḥ
Vocativedūrasaṃstha dūrasaṃsthau dūrasaṃsthāḥ
Accusativedūrasaṃstham dūrasaṃsthau dūrasaṃsthān
Instrumentaldūrasaṃsthena dūrasaṃsthābhyām dūrasaṃsthaiḥ dūrasaṃsthebhiḥ
Dativedūrasaṃsthāya dūrasaṃsthābhyām dūrasaṃsthebhyaḥ
Ablativedūrasaṃsthāt dūrasaṃsthābhyām dūrasaṃsthebhyaḥ
Genitivedūrasaṃsthasya dūrasaṃsthayoḥ dūrasaṃsthānām
Locativedūrasaṃsthe dūrasaṃsthayoḥ dūrasaṃstheṣu

Compound dūrasaṃstha -

Adverb -dūrasaṃstham -dūrasaṃsthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria