Declension table of ?dūrapatha

Deva

MasculineSingularDualPlural
Nominativedūrapathaḥ dūrapathau dūrapathāḥ
Vocativedūrapatha dūrapathau dūrapathāḥ
Accusativedūrapatham dūrapathau dūrapathān
Instrumentaldūrapathena dūrapathābhyām dūrapathaiḥ dūrapathebhiḥ
Dativedūrapathāya dūrapathābhyām dūrapathebhyaḥ
Ablativedūrapathāt dūrapathābhyām dūrapathebhyaḥ
Genitivedūrapathasya dūrapathayoḥ dūrapathānām
Locativedūrapathe dūrapathayoḥ dūrapatheṣu

Compound dūrapatha -

Adverb -dūrapatham -dūrapathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria