Declension table of ?dūrambhaviṣṇu

Deva

NeuterSingularDualPlural
Nominativedūrambhaviṣṇu dūrambhaviṣṇunī dūrambhaviṣṇūni
Vocativedūrambhaviṣṇu dūrambhaviṣṇunī dūrambhaviṣṇūni
Accusativedūrambhaviṣṇu dūrambhaviṣṇunī dūrambhaviṣṇūni
Instrumentaldūrambhaviṣṇunā dūrambhaviṣṇubhyām dūrambhaviṣṇubhiḥ
Dativedūrambhaviṣṇune dūrambhaviṣṇubhyām dūrambhaviṣṇubhyaḥ
Ablativedūrambhaviṣṇunaḥ dūrambhaviṣṇubhyām dūrambhaviṣṇubhyaḥ
Genitivedūrambhaviṣṇunaḥ dūrambhaviṣṇunoḥ dūrambhaviṣṇūnām
Locativedūrambhaviṣṇuni dūrambhaviṣṇunoḥ dūrambhaviṣṇuṣu

Compound dūrambhaviṣṇu -

Adverb -dūrambhaviṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria