Declension table of ?dūragatā

Deva

FeminineSingularDualPlural
Nominativedūragatā dūragate dūragatāḥ
Vocativedūragate dūragate dūragatāḥ
Accusativedūragatām dūragate dūragatāḥ
Instrumentaldūragatayā dūragatābhyām dūragatābhiḥ
Dativedūragatāyai dūragatābhyām dūragatābhyaḥ
Ablativedūragatāyāḥ dūragatābhyām dūragatābhyaḥ
Genitivedūragatāyāḥ dūragatayoḥ dūragatānām
Locativedūragatāyām dūragatayoḥ dūragatāsu

Adverb -dūragatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria