Declension table of ?dūragāmin

Deva

MasculineSingularDualPlural
Nominativedūragāmī dūragāmiṇau dūragāmiṇaḥ
Vocativedūragāmin dūragāmiṇau dūragāmiṇaḥ
Accusativedūragāmiṇam dūragāmiṇau dūragāmiṇaḥ
Instrumentaldūragāmiṇā dūragāmibhyām dūragāmibhiḥ
Dativedūragāmiṇe dūragāmibhyām dūragāmibhyaḥ
Ablativedūragāmiṇaḥ dūragāmibhyām dūragāmibhyaḥ
Genitivedūragāmiṇaḥ dūragāmiṇoḥ dūragāmiṇām
Locativedūragāmiṇi dūragāmiṇoḥ dūragāmiṣu

Compound dūragāmi -

Adverb -dūragāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria