Declension table of ?dūragāmiṇī

Deva

FeminineSingularDualPlural
Nominativedūragāmiṇī dūragāmiṇyau dūragāmiṇyaḥ
Vocativedūragāmiṇi dūragāmiṇyau dūragāmiṇyaḥ
Accusativedūragāmiṇīm dūragāmiṇyau dūragāmiṇīḥ
Instrumentaldūragāmiṇyā dūragāmiṇībhyām dūragāmiṇībhiḥ
Dativedūragāmiṇyai dūragāmiṇībhyām dūragāmiṇībhyaḥ
Ablativedūragāmiṇyāḥ dūragāmiṇībhyām dūragāmiṇībhyaḥ
Genitivedūragāmiṇyāḥ dūragāmiṇyoḥ dūragāmiṇīnām
Locativedūragāmiṇyām dūragāmiṇyoḥ dūragāmiṇīṣu

Compound dūragāmiṇi - dūragāmiṇī -

Adverb -dūragāmiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria