Declension table of ?dūragṛhā

Deva

FeminineSingularDualPlural
Nominativedūragṛhā dūragṛhe dūragṛhāḥ
Vocativedūragṛhe dūragṛhe dūragṛhāḥ
Accusativedūragṛhām dūragṛhe dūragṛhāḥ
Instrumentaldūragṛhayā dūragṛhābhyām dūragṛhābhiḥ
Dativedūragṛhāyai dūragṛhābhyām dūragṛhābhyaḥ
Ablativedūragṛhāyāḥ dūragṛhābhyām dūragṛhābhyaḥ
Genitivedūragṛhāyāḥ dūragṛhayoḥ dūragṛhāṇām
Locativedūragṛhāyām dūragṛhayoḥ dūragṛhāsu

Adverb -dūragṛham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria