Declension table of dūradarśin

Deva

MasculineSingularDualPlural
Nominativedūradarśī dūradarśinau dūradarśinaḥ
Vocativedūradarśin dūradarśinau dūradarśinaḥ
Accusativedūradarśinam dūradarśinau dūradarśinaḥ
Instrumentaldūradarśinā dūradarśibhyām dūradarśibhiḥ
Dativedūradarśine dūradarśibhyām dūradarśibhyaḥ
Ablativedūradarśinaḥ dūradarśibhyām dūradarśibhyaḥ
Genitivedūradarśinaḥ dūradarśinoḥ dūradarśinām
Locativedūradarśini dūradarśinoḥ dūradarśiṣu

Compound dūradarśi -

Adverb -dūradarśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria