Declension table of ?dūradṛśā

Deva

FeminineSingularDualPlural
Nominativedūradṛśā dūradṛśe dūradṛśāḥ
Vocativedūradṛśe dūradṛśe dūradṛśāḥ
Accusativedūradṛśām dūradṛśe dūradṛśāḥ
Instrumentaldūradṛśayā dūradṛśābhyām dūradṛśābhiḥ
Dativedūradṛśāyai dūradṛśābhyām dūradṛśābhyaḥ
Ablativedūradṛśāyāḥ dūradṛśābhyām dūradṛśābhyaḥ
Genitivedūradṛśāyāḥ dūradṛśayoḥ dūradṛśānām
Locativedūradṛśāyām dūradṛśayoḥ dūradṛśāsu

Adverb -dūradṛśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria