Declension table of ?dūradṛś

Deva

MasculineSingularDualPlural
Nominativedūradṛk dūradṛśau dūradṛśaḥ
Vocativedūradṛk dūradṛśau dūradṛśaḥ
Accusativedūradṛśam dūradṛśau dūradṛśaḥ
Instrumentaldūradṛśā dūradṛgbhyām dūradṛgbhiḥ
Dativedūradṛśe dūradṛgbhyām dūradṛgbhyaḥ
Ablativedūradṛśaḥ dūradṛgbhyām dūradṛgbhyaḥ
Genitivedūradṛśaḥ dūradṛśoḥ dūradṛśām
Locativedūradṛśi dūradṛśoḥ dūradṛkṣu

Compound dūradṛk -

Adverb -dūradṛk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria