Declension table of ?dūradṛṣṭi

Deva

FeminineSingularDualPlural
Nominativedūradṛṣṭiḥ dūradṛṣṭī dūradṛṣṭayaḥ
Vocativedūradṛṣṭe dūradṛṣṭī dūradṛṣṭayaḥ
Accusativedūradṛṣṭim dūradṛṣṭī dūradṛṣṭīḥ
Instrumentaldūradṛṣṭyā dūradṛṣṭibhyām dūradṛṣṭibhiḥ
Dativedūradṛṣṭyai dūradṛṣṭaye dūradṛṣṭibhyām dūradṛṣṭibhyaḥ
Ablativedūradṛṣṭyāḥ dūradṛṣṭeḥ dūradṛṣṭibhyām dūradṛṣṭibhyaḥ
Genitivedūradṛṣṭyāḥ dūradṛṣṭeḥ dūradṛṣṭyoḥ dūradṛṣṭīnām
Locativedūradṛṣṭyām dūradṛṣṭau dūradṛṣṭyoḥ dūradṛṣṭiṣu

Compound dūradṛṣṭi -

Adverb -dūradṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria