Declension table of ?dūrabhinnā

Deva

FeminineSingularDualPlural
Nominativedūrabhinnā dūrabhinne dūrabhinnāḥ
Vocativedūrabhinne dūrabhinne dūrabhinnāḥ
Accusativedūrabhinnām dūrabhinne dūrabhinnāḥ
Instrumentaldūrabhinnayā dūrabhinnābhyām dūrabhinnābhiḥ
Dativedūrabhinnāyai dūrabhinnābhyām dūrabhinnābhyaḥ
Ablativedūrabhinnāyāḥ dūrabhinnābhyām dūrabhinnābhyaḥ
Genitivedūrabhinnāyāḥ dūrabhinnayoḥ dūrabhinnānām
Locativedūrabhinnāyām dūrabhinnayoḥ dūrabhinnāsu

Adverb -dūrabhinnam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria