Declension table of ?dūrabhinna

Deva

MasculineSingularDualPlural
Nominativedūrabhinnaḥ dūrabhinnau dūrabhinnāḥ
Vocativedūrabhinna dūrabhinnau dūrabhinnāḥ
Accusativedūrabhinnam dūrabhinnau dūrabhinnān
Instrumentaldūrabhinnena dūrabhinnābhyām dūrabhinnaiḥ dūrabhinnebhiḥ
Dativedūrabhinnāya dūrabhinnābhyām dūrabhinnebhyaḥ
Ablativedūrabhinnāt dūrabhinnābhyām dūrabhinnebhyaḥ
Genitivedūrabhinnasya dūrabhinnayoḥ dūrabhinnānām
Locativedūrabhinne dūrabhinnayoḥ dūrabhinneṣu

Compound dūrabhinna -

Adverb -dūrabhinnam -dūrabhinnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria