Declension table of ?dūrabheda

Deva

MasculineSingularDualPlural
Nominativedūrabhedaḥ dūrabhedau dūrabhedāḥ
Vocativedūrabheda dūrabhedau dūrabhedāḥ
Accusativedūrabhedam dūrabhedau dūrabhedān
Instrumentaldūrabhedena dūrabhedābhyām dūrabhedaiḥ dūrabhedebhiḥ
Dativedūrabhedāya dūrabhedābhyām dūrabhedebhyaḥ
Ablativedūrabhedāt dūrabhedābhyām dūrabhedebhyaḥ
Genitivedūrabhedasya dūrabhedayoḥ dūrabhedānām
Locativedūrabhede dūrabhedayoḥ dūrabhedeṣu

Compound dūrabheda -

Adverb -dūrabhedam -dūrabhedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria