Declension table of ?dūrabhājā

Deva

FeminineSingularDualPlural
Nominativedūrabhājā dūrabhāje dūrabhājāḥ
Vocativedūrabhāje dūrabhāje dūrabhājāḥ
Accusativedūrabhājām dūrabhāje dūrabhājāḥ
Instrumentaldūrabhājayā dūrabhājābhyām dūrabhājābhiḥ
Dativedūrabhājāyai dūrabhājābhyām dūrabhājābhyaḥ
Ablativedūrabhājāyāḥ dūrabhājābhyām dūrabhājābhyaḥ
Genitivedūrabhājāyāḥ dūrabhājayoḥ dūrabhājānām
Locativedūrabhājāyām dūrabhājayoḥ dūrabhājāsu

Adverb -dūrabhājam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria