Declension table of ?dūrabhāj

Deva

NeuterSingularDualPlural
Nominativedūrabhāk dūrabhājī dūrabhāñji
Vocativedūrabhāk dūrabhājī dūrabhāñji
Accusativedūrabhāk dūrabhājī dūrabhāñji
Instrumentaldūrabhājā dūrabhāgbhyām dūrabhāgbhiḥ
Dativedūrabhāje dūrabhāgbhyām dūrabhāgbhyaḥ
Ablativedūrabhājaḥ dūrabhāgbhyām dūrabhāgbhyaḥ
Genitivedūrabhājaḥ dūrabhājoḥ dūrabhājām
Locativedūrabhāji dūrabhājoḥ dūrabhākṣu

Compound dūrabhāk -

Adverb -dūrabhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria