Declension table of ?dūrabandhu

Deva

NeuterSingularDualPlural
Nominativedūrabandhu dūrabandhunī dūrabandhūni
Vocativedūrabandhu dūrabandhunī dūrabandhūni
Accusativedūrabandhu dūrabandhunī dūrabandhūni
Instrumentaldūrabandhunā dūrabandhubhyām dūrabandhubhiḥ
Dativedūrabandhune dūrabandhubhyām dūrabandhubhyaḥ
Ablativedūrabandhunaḥ dūrabandhubhyām dūrabandhubhyaḥ
Genitivedūrabandhunaḥ dūrabandhunoḥ dūrabandhūnām
Locativedūrabandhuni dūrabandhunoḥ dūrabandhuṣu

Compound dūrabandhu -

Adverb -dūrabandhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria