Declension table of ?dūrabandhu

Deva

MasculineSingularDualPlural
Nominativedūrabandhuḥ dūrabandhū dūrabandhavaḥ
Vocativedūrabandho dūrabandhū dūrabandhavaḥ
Accusativedūrabandhum dūrabandhū dūrabandhūn
Instrumentaldūrabandhunā dūrabandhubhyām dūrabandhubhiḥ
Dativedūrabandhave dūrabandhubhyām dūrabandhubhyaḥ
Ablativedūrabandhoḥ dūrabandhubhyām dūrabandhubhyaḥ
Genitivedūrabandhoḥ dūrabandhvoḥ dūrabandhūnām
Locativedūrabandhau dūrabandhvoḥ dūrabandhuṣu

Compound dūrabandhu -

Adverb -dūrabandhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria