Declension table of ?dūrāvasthitā

Deva

FeminineSingularDualPlural
Nominativedūrāvasthitā dūrāvasthite dūrāvasthitāḥ
Vocativedūrāvasthite dūrāvasthite dūrāvasthitāḥ
Accusativedūrāvasthitām dūrāvasthite dūrāvasthitāḥ
Instrumentaldūrāvasthitayā dūrāvasthitābhyām dūrāvasthitābhiḥ
Dativedūrāvasthitāyai dūrāvasthitābhyām dūrāvasthitābhyaḥ
Ablativedūrāvasthitāyāḥ dūrāvasthitābhyām dūrāvasthitābhyaḥ
Genitivedūrāvasthitāyāḥ dūrāvasthitayoḥ dūrāvasthitānām
Locativedūrāvasthitāyām dūrāvasthitayoḥ dūrāvasthitāsu

Adverb -dūrāvasthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria