Declension table of ?dūrārohinī

Deva

FeminineSingularDualPlural
Nominativedūrārohinī dūrārohinyau dūrārohinyaḥ
Vocativedūrārohini dūrārohinyau dūrārohinyaḥ
Accusativedūrārohinīm dūrārohinyau dūrārohinīḥ
Instrumentaldūrārohinyā dūrārohinībhyām dūrārohinībhiḥ
Dativedūrārohinyai dūrārohinībhyām dūrārohinībhyaḥ
Ablativedūrārohinyāḥ dūrārohinībhyām dūrārohinībhyaḥ
Genitivedūrārohinyāḥ dūrārohinyoḥ dūrārohinīnām
Locativedūrārohinyām dūrārohinyoḥ dūrārohinīṣu

Compound dūrārohini - dūrārohinī -

Adverb -dūrārohini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria