Declension table of ?dūrāplāvā

Deva

FeminineSingularDualPlural
Nominativedūrāplāvā dūrāplāve dūrāplāvāḥ
Vocativedūrāplāve dūrāplāve dūrāplāvāḥ
Accusativedūrāplāvām dūrāplāve dūrāplāvāḥ
Instrumentaldūrāplāvayā dūrāplāvābhyām dūrāplāvābhiḥ
Dativedūrāplāvāyai dūrāplāvābhyām dūrāplāvābhyaḥ
Ablativedūrāplāvāyāḥ dūrāplāvābhyām dūrāplāvābhyaḥ
Genitivedūrāplāvāyāḥ dūrāplāvayoḥ dūrāplāvānām
Locativedūrāplāvāyām dūrāplāvayoḥ dūrāplāvāsu

Adverb -dūrāplāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria