Declension table of ?dūrāplāva

Deva

MasculineSingularDualPlural
Nominativedūrāplāvaḥ dūrāplāvau dūrāplāvāḥ
Vocativedūrāplāva dūrāplāvau dūrāplāvāḥ
Accusativedūrāplāvam dūrāplāvau dūrāplāvān
Instrumentaldūrāplāvena dūrāplāvābhyām dūrāplāvaiḥ dūrāplāvebhiḥ
Dativedūrāplāvāya dūrāplāvābhyām dūrāplāvebhyaḥ
Ablativedūrāplāvāt dūrāplāvābhyām dūrāplāvebhyaḥ
Genitivedūrāplāvasya dūrāplāvayoḥ dūrāplāvānām
Locativedūrāplāve dūrāplāvayoḥ dūrāplāveṣu

Compound dūrāplāva -

Adverb -dūrāplāvam -dūrāplāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria