Declension table of ?dūrāpaṇika

Deva

MasculineSingularDualPlural
Nominativedūrāpaṇikaḥ dūrāpaṇikau dūrāpaṇikāḥ
Vocativedūrāpaṇika dūrāpaṇikau dūrāpaṇikāḥ
Accusativedūrāpaṇikam dūrāpaṇikau dūrāpaṇikān
Instrumentaldūrāpaṇikena dūrāpaṇikābhyām dūrāpaṇikaiḥ dūrāpaṇikebhiḥ
Dativedūrāpaṇikāya dūrāpaṇikābhyām dūrāpaṇikebhyaḥ
Ablativedūrāpaṇikāt dūrāpaṇikābhyām dūrāpaṇikebhyaḥ
Genitivedūrāpaṇikasya dūrāpaṇikayoḥ dūrāpaṇikānām
Locativedūrāpaṇike dūrāpaṇikayoḥ dūrāpaṇikeṣu

Compound dūrāpaṇika -

Adverb -dūrāpaṇikam -dūrāpaṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria