Declension table of ?dūrāntarita

Deva

NeuterSingularDualPlural
Nominativedūrāntaritam dūrāntarite dūrāntaritāni
Vocativedūrāntarita dūrāntarite dūrāntaritāni
Accusativedūrāntaritam dūrāntarite dūrāntaritāni
Instrumentaldūrāntaritena dūrāntaritābhyām dūrāntaritaiḥ
Dativedūrāntaritāya dūrāntaritābhyām dūrāntaritebhyaḥ
Ablativedūrāntaritāt dūrāntaritābhyām dūrāntaritebhyaḥ
Genitivedūrāntaritasya dūrāntaritayoḥ dūrāntaritānām
Locativedūrāntarite dūrāntaritayoḥ dūrāntariteṣu

Compound dūrāntarita -

Adverb -dūrāntaritam -dūrāntaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria