Declension table of ?dūrāgatā

Deva

FeminineSingularDualPlural
Nominativedūrāgatā dūrāgate dūrāgatāḥ
Vocativedūrāgate dūrāgate dūrāgatāḥ
Accusativedūrāgatām dūrāgate dūrāgatāḥ
Instrumentaldūrāgatayā dūrāgatābhyām dūrāgatābhiḥ
Dativedūrāgatāyai dūrāgatābhyām dūrāgatābhyaḥ
Ablativedūrāgatāyāḥ dūrāgatābhyām dūrāgatābhyaḥ
Genitivedūrāgatāyāḥ dūrāgatayoḥ dūrāgatānām
Locativedūrāgatāyām dūrāgatayoḥ dūrāgatāsu

Adverb -dūrāgatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria