Declension table of ?dūrāgata

Deva

MasculineSingularDualPlural
Nominativedūrāgataḥ dūrāgatau dūrāgatāḥ
Vocativedūrāgata dūrāgatau dūrāgatāḥ
Accusativedūrāgatam dūrāgatau dūrāgatān
Instrumentaldūrāgatena dūrāgatābhyām dūrāgataiḥ dūrāgatebhiḥ
Dativedūrāgatāya dūrāgatābhyām dūrāgatebhyaḥ
Ablativedūrāgatāt dūrāgatābhyām dūrāgatebhyaḥ
Genitivedūrāgatasya dūrāgatayoḥ dūrāgatānām
Locativedūrāgate dūrāgatayoḥ dūrāgateṣu

Compound dūrāgata -

Adverb -dūrāgatam -dūrāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria