Declension table of ?dūrādhā

Deva

FeminineSingularDualPlural
Nominativedūrādhā dūrādhe dūrādhāḥ
Vocativedūrādhe dūrādhe dūrādhāḥ
Accusativedūrādhām dūrādhe dūrādhāḥ
Instrumentaldūrādhayā dūrādhābhyām dūrādhābhiḥ
Dativedūrādhāyai dūrādhābhyām dūrādhābhyaḥ
Ablativedūrādhāyāḥ dūrādhābhyām dūrādhābhyaḥ
Genitivedūrādhāyāḥ dūrādhayoḥ dūrādhānām
Locativedūrādhāyām dūrādhayoḥ dūrādhāsu

Adverb -dūrādham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria