Declension table of ?dūraṅgamā

Deva

FeminineSingularDualPlural
Nominativedūraṅgamā dūraṅgame dūraṅgamāḥ
Vocativedūraṅgame dūraṅgame dūraṅgamāḥ
Accusativedūraṅgamām dūraṅgame dūraṅgamāḥ
Instrumentaldūraṅgamayā dūraṅgamābhyām dūraṅgamābhiḥ
Dativedūraṅgamāyai dūraṅgamābhyām dūraṅgamābhyaḥ
Ablativedūraṅgamāyāḥ dūraṅgamābhyām dūraṅgamābhyaḥ
Genitivedūraṅgamāyāḥ dūraṅgamayoḥ dūraṅgamāṇām
Locativedūraṅgamāyām dūraṅgamayoḥ dūraṅgamāsu

Adverb -dūraṅgamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria