Declension table of ?dūraṅgama

Deva

NeuterSingularDualPlural
Nominativedūraṅgamam dūraṅgame dūraṅgamāṇi
Vocativedūraṅgama dūraṅgame dūraṅgamāṇi
Accusativedūraṅgamam dūraṅgame dūraṅgamāṇi
Instrumentaldūraṅgameṇa dūraṅgamābhyām dūraṅgamaiḥ
Dativedūraṅgamāya dūraṅgamābhyām dūraṅgamebhyaḥ
Ablativedūraṅgamāt dūraṅgamābhyām dūraṅgamebhyaḥ
Genitivedūraṅgamasya dūraṅgamayoḥ dūraṅgamāṇām
Locativedūraṅgame dūraṅgamayoḥ dūraṅgameṣu

Compound dūraṅgama -

Adverb -dūraṅgamam -dūraṅgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria