Declension table of ?dūraṅgama

Deva

MasculineSingularDualPlural
Nominativedūraṅgamaḥ dūraṅgamau dūraṅgamāḥ
Vocativedūraṅgama dūraṅgamau dūraṅgamāḥ
Accusativedūraṅgamam dūraṅgamau dūraṅgamān
Instrumentaldūraṅgameṇa dūraṅgamābhyām dūraṅgamaiḥ dūraṅgamebhiḥ
Dativedūraṅgamāya dūraṅgamābhyām dūraṅgamebhyaḥ
Ablativedūraṅgamāt dūraṅgamābhyām dūraṅgamebhyaḥ
Genitivedūraṅgamasya dūraṅgamayoḥ dūraṅgamāṇām
Locativedūraṅgame dūraṅgamayoḥ dūraṅgameṣu

Compound dūraṅgama -

Adverb -dūraṅgamam -dūraṅgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria