Declension table of ?dūpra

Deva

MasculineSingularDualPlural
Nominativedūpraḥ dūprau dūprāḥ
Vocativedūpra dūprau dūprāḥ
Accusativedūpram dūprau dūprān
Instrumentaldūpreṇa dūprābhyām dūpraiḥ dūprebhiḥ
Dativedūprāya dūprābhyām dūprebhyaḥ
Ablativedūprāt dūprābhyām dūprebhyaḥ
Genitivedūprasya dūprayoḥ dūprāṇām
Locativedūpre dūprayoḥ dūpreṣu

Compound dūpra -

Adverb -dūpram -dūprāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria