Declension table of ?dūlikā

Deva

FeminineSingularDualPlural
Nominativedūlikā dūlike dūlikāḥ
Vocativedūlike dūlike dūlikāḥ
Accusativedūlikām dūlike dūlikāḥ
Instrumentaldūlikayā dūlikābhyām dūlikābhiḥ
Dativedūlikāyai dūlikābhyām dūlikābhyaḥ
Ablativedūlikāyāḥ dūlikābhyām dūlikābhyaḥ
Genitivedūlikāyāḥ dūlikayoḥ dūlikānām
Locativedūlikāyām dūlikayoḥ dūlikāsu

Adverb -dūlikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria