Declension table of ?dūlī

Deva

FeminineSingularDualPlural
Nominativedūlī dūlyau dūlyaḥ
Vocativedūli dūlyau dūlyaḥ
Accusativedūlīm dūlyau dūlīḥ
Instrumentaldūlyā dūlībhyām dūlībhiḥ
Dativedūlyai dūlībhyām dūlībhyaḥ
Ablativedūlyāḥ dūlībhyām dūlībhyaḥ
Genitivedūlyāḥ dūlyoḥ dūlīnām
Locativedūlyām dūlyoḥ dūlīṣu

Compound dūli - dūlī -

Adverb -dūli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria