Declension table of ?dūlāsa

Deva

MasculineSingularDualPlural
Nominativedūlāsaḥ dūlāsau dūlāsāḥ
Vocativedūlāsa dūlāsau dūlāsāḥ
Accusativedūlāsam dūlāsau dūlāsān
Instrumentaldūlāsena dūlāsābhyām dūlāsaiḥ dūlāsebhiḥ
Dativedūlāsāya dūlāsābhyām dūlāsebhyaḥ
Ablativedūlāsāt dūlāsābhyām dūlāsebhyaḥ
Genitivedūlāsasya dūlāsayoḥ dūlāsānām
Locativedūlāse dūlāsayoḥ dūlāseṣu

Compound dūlāsa -

Adverb -dūlāsam -dūlāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria