Declension table of ?dūdā

Deva

FeminineSingularDualPlural
Nominativedūdā dūde dūdāḥ
Vocativedūde dūde dūdāḥ
Accusativedūdām dūde dūdāḥ
Instrumentaldūdayā dūdābhyām dūdābhiḥ
Dativedūdāyai dūdābhyām dūdābhyaḥ
Ablativedūdāyāḥ dūdābhyām dūdābhyaḥ
Genitivedūdāyāḥ dūdayoḥ dūdānām
Locativedūdāyām dūdayoḥ dūdāsu

Adverb -dūdam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria