Declension table of ?dūṣyudara

Deva

NeuterSingularDualPlural
Nominativedūṣyudaram dūṣyudare dūṣyudarāṇi
Vocativedūṣyudara dūṣyudare dūṣyudarāṇi
Accusativedūṣyudaram dūṣyudare dūṣyudarāṇi
Instrumentaldūṣyudareṇa dūṣyudarābhyām dūṣyudaraiḥ
Dativedūṣyudarāya dūṣyudarābhyām dūṣyudarebhyaḥ
Ablativedūṣyudarāt dūṣyudarābhyām dūṣyudarebhyaḥ
Genitivedūṣyudarasya dūṣyudarayoḥ dūṣyudarāṇām
Locativedūṣyudare dūṣyudarayoḥ dūṣyudareṣu

Compound dūṣyudara -

Adverb -dūṣyudaram -dūṣyudarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria