Declension table of ?dūṣyayukta

Deva

NeuterSingularDualPlural
Nominativedūṣyayuktam dūṣyayukte dūṣyayuktāni
Vocativedūṣyayukta dūṣyayukte dūṣyayuktāni
Accusativedūṣyayuktam dūṣyayukte dūṣyayuktāni
Instrumentaldūṣyayuktena dūṣyayuktābhyām dūṣyayuktaiḥ
Dativedūṣyayuktāya dūṣyayuktābhyām dūṣyayuktebhyaḥ
Ablativedūṣyayuktāt dūṣyayuktābhyām dūṣyayuktebhyaḥ
Genitivedūṣyayuktasya dūṣyayuktayoḥ dūṣyayuktānām
Locativedūṣyayukte dūṣyayuktayoḥ dūṣyayukteṣu

Compound dūṣyayukta -

Adverb -dūṣyayuktam -dūṣyayuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria