Declension table of ?dūṣyayukta

Deva

MasculineSingularDualPlural
Nominativedūṣyayuktaḥ dūṣyayuktau dūṣyayuktāḥ
Vocativedūṣyayukta dūṣyayuktau dūṣyayuktāḥ
Accusativedūṣyayuktam dūṣyayuktau dūṣyayuktān
Instrumentaldūṣyayuktena dūṣyayuktābhyām dūṣyayuktaiḥ dūṣyayuktebhiḥ
Dativedūṣyayuktāya dūṣyayuktābhyām dūṣyayuktebhyaḥ
Ablativedūṣyayuktāt dūṣyayuktābhyām dūṣyayuktebhyaḥ
Genitivedūṣyayuktasya dūṣyayuktayoḥ dūṣyayuktānām
Locativedūṣyayukte dūṣyayuktayoḥ dūṣyayukteṣu

Compound dūṣyayukta -

Adverb -dūṣyayuktam -dūṣyayuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria