Declension table of ?dūṣyatā

Deva

FeminineSingularDualPlural
Nominativedūṣyatā dūṣyate dūṣyatāḥ
Vocativedūṣyate dūṣyate dūṣyatāḥ
Accusativedūṣyatām dūṣyate dūṣyatāḥ
Instrumentaldūṣyatayā dūṣyatābhyām dūṣyatābhiḥ
Dativedūṣyatāyai dūṣyatābhyām dūṣyatābhyaḥ
Ablativedūṣyatāyāḥ dūṣyatābhyām dūṣyatābhyaḥ
Genitivedūṣyatāyāḥ dūṣyatayoḥ dūṣyatānām
Locativedūṣyatāyām dūṣyatayoḥ dūṣyatāsu

Adverb -dūṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria