Declension table of ?dūṣyat

Deva

NeuterSingularDualPlural
Nominativedūṣyat dūṣyantī dūṣyatī dūṣyanti
Vocativedūṣyat dūṣyantī dūṣyatī dūṣyanti
Accusativedūṣyat dūṣyantī dūṣyatī dūṣyanti
Instrumentaldūṣyatā dūṣyadbhyām dūṣyadbhiḥ
Dativedūṣyate dūṣyadbhyām dūṣyadbhyaḥ
Ablativedūṣyataḥ dūṣyadbhyām dūṣyadbhyaḥ
Genitivedūṣyataḥ dūṣyatoḥ dūṣyatām
Locativedūṣyati dūṣyatoḥ dūṣyatsu

Adverb -dūṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria